logo
🚀 Enhance your career with AIPH University. Limited seats only . For details call now 99380 47999!

क्या हैं लाभ

1. जो मनुष्य प्रतिदिन ब्रह्ममुहूर्त में गणपति के एक हजार नामों का पाठ करता है उसके हाथ में लौकिक और पारलौकिक समस्त सुख आ जाते हैं।

2. इसके एक बार पाठ करने से आयु, आरोग्य, ऐश्वर्य, धैर्य, शौर्य, बल, यश, बुद्धि, कांति, सौभाग्य, रूप-सौंदर्य, संसार को वशीकरण करने की शक्ति, शास्त्रार्थ में निपुणता, उच्च कोटि की वाक शक्ति, शील, वीर्य, धन-धान्य की वृद्धि आदि प्राप्त होते हैं।

3. गणपति सहस्त्रनाम का पाठ सर्वश्रेष्ठ वशीकरण प्रदान करता है। शास्त्रों में कहा गया है इससे चार प्रकार का वशीकरण सिद्ध होता है- राजा का, राजा के अंत:पुर का, राजकुमार का तथा राज्यमंत्री का। वर्तमान संदर्भो में देखा जाए तो मनुष्य को सर्व वशीकरण की शक्ति प्र

4. यह सहस्त्रनाम नकारात्मक शक्तियों को दूर करता है। शाकिनी, डाकिनी, राक्षस, भूत, यक्ष, सर्प भय का नाश करता है। इससे शत्रुओं का नाश होता है। शत्रुओं द्वारा आपके ऊपर किए गए बुरे कर्मो का प्रभाव समाप्त करता है।

5. इसके पाठ से समस्त प्रकार के दुख और क्लेश समाप्त होते हैं। परिवार में सुख-शांति आती है और स्वजनों में पारस्परिक प्रेम बढ़ता है।

6. गणेश सहस्त्रनाम के प्रयोग से स्वप्नों के बुरे फल नष्ट होते हैं।

7. गणेश सहस्त्रनाम मारण, मोहन, वशीकरण, उच्चाटन आदि षटकर्म, आठ महासिद्धि तथा त्रिकालज्ञान का साधन करवाता है।

8. यह सर्वत्र विजय दिलाने वाला, वंध्यापन संबंधी समस्त दोष दूर करने वाला और गर्भ की रक्षा का मुख्य साधन है।

9. जिस घर में गणेश सहस्त्रनाम का नित्य पाठ होता है लक्ष्मी कभी उस घर को छोड़कर नहीं जाती।

10. समस्त प्रकार के रोग भी उस घर में कभी नहीं आते, जहां नित्य इसका पाठ होता है।

11. रोज गणेश सहस्त्रनाम का पाठ किया जाए तो पृथ्वी पर सुलभ समस्त भोग मनुष्य को प्राप्त होते हैं।

12. भाद्रपद मास के शुक्लपक्ष की चतुर्थी तिथि को जो मनुष्य इन सहस्त्रनामों द्वारा दूर्वार्पण करते हुए विधिवत गणेश का पूजन करता है। अष्टगंध द्रव्यों से हवन करता है उसके सभी मनोरथ पूरे होते हैं।

13. दरिद्र मनुष्य यदि चार मास तक नित्य गणेश सहस्त्रनाम का पाठ करे तो सात जन्मों से चली आ रही दरिद्रता भी दूर हो जाती है।

॥ श्रीगणपतये नम; ॥

  • अस्य श्रीगणपतिगकारादिसहस्रनाममालामन्त्रस्य दुर्वासा ऋषि:, अनुष्टुप् छन्द:, श्रीगणपतिर्देवता, गं बीजम् स्वाहा शक्ति:, ग्लौं कीलकम्, मम सकलभीष्टसिद्ध्यर्थे जपे विनियोग: ।

करन्यास:

  • ॐ अङ्गुष्ठाभ्यां नम:, श्रीं तर्जनीभ्यां नम:, ह्रीं मध्यमाभ्यां नम:. क्रीं अनामिकाभ्यां नम:, ग्लौं कनिष्ठिकाभ्यां नम:, गं करतलकरपृष्ठाभ्यां नम: । एवं ह्रदयादिन्यास: । अथवा षड्‌दीर्घभाजागमितिबीजेन कराङ्गन्यास: ।

ध्यानम्

  • ओंकारसंनिभमिभाननमिन्दुभालं मुक्ताग्रबिन्दुममलद्युतिमेकदन्तम् । लम्बोदरं कलचतुर्भुजमादिदेवं ध्यायेन्महागणपतिं मतिसिद्धिकान्तम् ॥

स्तोत्रम्

  • ॐ गणेश्वरो गणाध्यक्षो गणाराध्यो गणप्रिय: । गणनाथो गणस्वामी गणेशो गणनायका: ॥ १ ॥ गणमूर्तिर्गणपतिर्गणत्राता गणञ्जय: । गणपोऽथ गणक्रीडो गणदेवो गणाधिप: ॥ २ ॥ गणज्येष्ठो गणश्रेष्ठो गणप्रेष्ठो गणाधिराट् । गणराड् गणगोप्ताथ गणाङ्गो गणदैवतम् ॥ ३ ॥

    गणबन्धुर्गणसुह्रद् गणाधीशो गणप्रथ: । गणप्रियसख: शश्वद् गणप्रियसुह्रत् तथा ॥ ४ ॥गणप्रियरतो नित्यं गणप्रीतिविवर्धन: ।

    गणमण्डलमध्यस्थो गणकेलिपरायण: ॥ ५ ॥गणाग्रणीर्गणेशानो गणगीतो गणोच्छ्रय: । गण्यो गणहितो गर्जद्गणसेनो गणोद्धत: ॥ ६ ॥

    गणभीतिप्रमथनो गणभीत्यपहारक: । गणनार्हो गणप्रौढो गणभर्ता गणप्रभु: ॥ ७ ॥गणसेनो गणचरो गणप्राज्ञो गणैकराट् । गणाग्रयो गणनामा च गणपालनतत्पर: ॥ ८ ॥गणजिद् गणगर्भस्थो गणप्रवणमानस: । गणगर्वपरीहर्ता गणो गणनमस्कृत: ॥ ९ ॥गणार्चिताङ्‌घ्रियुगलो

    गणरक्षणकृत् सदा । गणध्यातो गणगुरुर्गणप्रणयतत्पर: ॥ १० ॥गणागणपरित्राता गणाधिहरणोद्धुर: । गणसेतुर्गणनुतो गणकेतुर्गणाग्रग: ॥ ११ ॥गणहेतुर्गणग्राही गणानुग्रहकारक: ।गणागणानुग्रहभूर्गणागणवरप्रद: ॥ १२ ॥गणस्तुतो गणप्राणो गणसर्वस्वदायक: ।गणवल्लभमूर्तिश्च

    गणभूतिर्गणेष्टद: ॥ १३ ॥गणसौख्यप्रदाता च गणदु:खप्रणाशन: ।गणप्रथितनामा च गणाभीष्टकर: सदा ॥ १४ ॥गणमान्यो गणख्यातो गणवीतो गणोत्कट: ।गणपालो गणवरो गणगौरवदायक: ॥ १५ ॥गणगर्जितसंतुष्टो गणस्वच्छन्दग: सदा ।गणराजो गणश्रीदो गणाभयकर: क्षणात् ॥

    १६ ॥गणमूर्द्धाभिषिष्क्तश्च गणसैन्यपुर:सर: ।गुणातीतो गुणमयो गुणत्रयविभागकृत् ॥ १७ ॥गुणी गुणाकृतिधरो गुणशाली गुणप्रिय: ।गुणपूर्णो गुणाम्भोधिर्गुणभाग् गुणदूरग: ॥ १८ ॥गुणागुणवपुर्गौणशरीरो गुणमण्डित: ।गुणस्त्रष्टा गुणेशानो गुणेशोऽथ गुणेश्वर: ॥ १९ ॥

    गुणसृष्टजगत्संघो गुणसंघो गुणैकराट् ।गुणप्रवृष्टो गुणभूर्गुणीकृतचराचर: ॥ २० ॥गुणप्रवणसंतुष्टो गुणहीनपराङ्‌मुख: ।गुणैकभूर्गुणश्रेष्ठो गुणज्येष्ठो गुणप्रभु: ॥ २१ ॥गुणज्ञो गुणसम्पूज्यो गुणैकसदनं सदा ।गुणप्रणयवान् गौणप्रकृतिर्गुणभाजनम् ॥ २२ ॥

    गुणिप्रणतपादाब्जो गुणिगीतो गुणोज्ज्वल: ।गुणवान् गुणसम्पन्नो गुणनन्दितमानस: ॥ २३ ॥गुणसंचारचतुरो गुणसंचयसुन्दर: ।गुणगौरो गुणाधारो गुणसंवृतचेतन: ॥ २४ ॥गुणकृद् गुणभृन्नित्यं गुणाग्रयो गुणपारदृक् ।गुणप्रचारी गुणयुग् गुणागुणविवेककृत् ॥

    २५ ॥गुणाकरो गुणकरो गुणप्रवणवर्धन: ।गुणगूढचरो गौणसर्वसंसारचेष्टित: ॥ २६ ॥गुणदक्षिणसौहार्दो गुणलक्षणतत्त्ववित् ।गुणहारी गुणकलो गुणसङ्घसख: सदा ॥ २७ ॥गुणसंस्कृतसंसारो गुणतत्त्वविवेचक: ।गुणगर्वधरो गौणसुखदु:खोदयो गुण: ॥ २८ ॥गुणाधीशो गुणलयो गुणवीक्षणलालस: ।गुणगौरवदाता च गुणदाता गुणप्रद: ॥ २९ ॥गुणकृद्‌गुणसम्बन्धो गुणभृद्‌गुणबन्धन: ।गुणह्रद्यो गुणस्थायी गुणदायी गुणोत्कट: ॥

    ३० ॥गुणचक्रधरो गौणावतारो गुणबान्धव: ।गुणबन्धुर्गुणप्रज्ञो गुणप्राज्ञो गुणालय: ॥ ३१ ॥गुणधात गुणप्राणो गुणगोपो गुणाश्रय: ।गुणयायी गुणाधायी गुणपो गुणपालक: ॥ ३२ ॥गुणाह्रततनुर्गौणो गीर्वाणो गुणगौरव: ।गुणवत्पूजितपदो गुणवत्प्रीतिदायक: ॥ ३३ ॥
    गुणवद्‌गीतकीर्तिश्च गुणवद्‍बद्धसौह्रद: ।गुणवद्वरदो नित्यं गुणवत्प्रतिपालक: ॥ ३४ ॥गुणवद्‍गुणसंतुष्टो गुणवद्रचितस्तव: ।गुणवद्रक्षणपरो गुणवत्प्रणयप्रिय: ॥

    ३५ ॥गुणवच्चक्रसंचारो गुणवत्कीर्तिवर्धन: ।गुणवद्‌गुणचित्तस्थो गुणवद्‌गुणरक्षक: ॥ ३६ ॥गुणवत्पोषणकरो गुणवच्छत्रुसूदन: ।गणवत्सिद्धिदाता च गुणवद्‌गौरवप्रद: ॥ ३७ ॥गुणवत्प्रवणस्वान्तो गुणवद्‌गुणभूषण: ।गुणवत्कुलविद्वेषिविनाशकरणक्षम: ॥ ३८ ॥गुणिस्तुतगुणो गर्जत्प्रलयाम्बुदनि:स्वन: ।गजो गजपतिर्गर्जद्‌गजयुद्धविशारद: ॥ ३९ ॥गजास्यो गजकर्णोऽथ गजराजो गजानन: ।गजरूपधरो गर्जद्‌गजयूथोद्धुरध्वनि: ॥ ४० ॥गजाधीशो गजाधारो गजासुरजयोद्धुर: ।गजदन्तो गजवरो गजकुम्भो गजध्वनि: ॥

    ४१ ॥गजमायो गजमयो गजश्रीर्गजगर्जित: ।गजामयहरो नित्यं गजपुष्टिप्रदायक: ॥ ४२ ॥गजोत्पत्तिर्गजत्राता गजहेतुर्गजाधिप: ।गजमुख्यो गजकुलप्रवरो गजदैत्यहा ॥ ४३ ॥गजकेतुर्गजाध्यक्षो गजसेतुर्गजाकृति: ।गजवन्द्यो गजप्राणो गजसेव्यो गजप्रभु: ॥ ४४ ॥
    गजमत्तो गजेशानो गजेशो गजपुङ्ग्व: ।गजदन्तधरो गुञ्जन्मधुपो गजवेषभृत् ॥ ४५ ॥गजच्छन्नो गजाग्रस्थो गजयायी गजाजय: ।गजराड् गजयूथस्थो गजगञ्जकभञ्जक: ॥

    ४६ ॥गर्जितोज्झितदैत्यासुर्गर्जितत्रातविष्टप: ।गानज्ञो गानकुशलो गानतत्त्वविवेचक: ॥

    ४७ ॥गानश्‍लाघी गानरसो गानज्ञानपरायण: ।गानागमज्ञो गानाङ्गो गानप्रवणचेतन: ॥ ४८ ॥गानकृद्‌गानचतुरो गानविद्याविशारद: ।गानध्येयो गानगम्यो गानध्यानपरायण: ॥ ४९ ॥गानभूर्गानशीलश्च गानशाली गतश्रम: ।गानविज्ञानसम्पन्नो गानश्रवणलालस: ॥

    ५० ॥गानयत्तो गानमयो गानप्रणयवान् सदा ।गानध्यात गानबुद्धिर्गानोत्सुकमना: पुन; ॥ ५१ ॥गानोत्सुको गानभूमिर्गानसीमा गुणोज्ज्वल: ।गानाङ्गज्ञानवान् गानमानवान् गानपेशल: ॥ ५२ ॥गानवत्प्रणयो गानसमुद्रो गानभूषण: ।गानसिन्धुर्गानपरो गानप्राणो गणाश्रय: ॥ ५३ ॥
    गानैकभूर्गानह्रष्टो गानचक्षुर्गणैकदृक् ।गानमत्तो गानरुचिर्गानविद्गानवित्प्रिय: ॥ ५४ ॥गानान्तरात्मा गानाढ्यो गानभ्राजत्सभ: सदा ।गानमायो गानधरो गानविद्याविशोधक: ॥

    ५५ ॥गानाहितघ्नो गानेन्द्रो गानलीनो गतिप्रिय: ।गानाधीशो गानलयो गानाधारो गतीश्वर: ॥ ५६ ॥
    गानवन्मानदो गानभूतिर्गानैकभूतिमान् ।गानतानततो गानतानदानविमोहित: ॥ ५७ ॥गुरुर्गुरूदरश्रोणिर्गुरुतत्त्वार्थदर्शन: ।गुरुस्तुतो गुरुगुणो गुरुमायो गुरुप्रिय: ॥ ५८ ॥गुरुकीर्तिर्गुरुभुजो गुरुवक्षा गुरुप्रभ: ।गुरुलक्षणसम्पन्नो गुरुद्रोहपराङ्‌मुख: ॥ ५९ ॥गुरुविद्यो गुरुप्राणो गुरुबाहुबलोच्छ्रय: ।गुरुदैत्यप्राणहरो गुरुदैत्यापहारक: ॥ ६० ॥गुरुगर्वहरो गुह्यप्रवरो गुरुदर्पहा ।गुरुगौरवदायी च गुरुभीत्यपहारक: ॥

    ६१ ॥गुरुशुण्डो गुरुस्कन्धो गुरुजङ्घो गुरुप्रथ: ।गुरुभालो गुरुगलो गुरुश्रीर्गुरुगर्वनुत् ॥ ६२ ॥गुरूरुगुरुपीनांसो गुरुप्रणयलालस: ।गुरुमुख्यो गुरुकुलस्थायी गुरुगुण: सदा ॥ ६३ ॥गुरुसंशयभेत्ता च गुरुमानप्रदायक: ।गुरुधर्मसदाराध्यो गुरुधर्मनिकेतन: ॥ ६४ ॥गुरूदैत्यकुलच्छेत्ता गुरुसैन्यो गुरुद्युति: ॥६५ ॥गुरुधर्माग्रगण्योऽथ गुरुधर्मधुरन्धर: ।गरिष्ठो गुरुसंतापशमनो गुरुपूजित: ॥ ६६ ॥गुरुधर्मधरो गौरधर्माधारो गदापह: ।गुरुशास्त्रविचारज्ञो गुरुशास्त्रकृतोद्यम: ॥ ६७ ॥गुरुशास्त्रार्थनिलयो गुरुशास्त्रालय: सदा ।गुरुमन्त्रो गुरुश्रेष्ठो गुरुमन्त्रफलप्रद:

    ॥ ६८ ॥गुरुस्त्रीगमनोद्दामप्रायश्चित्तनिवारक: ।गुरुसंसारसुखदो गुरुसंसारदु:खभित् ॥ ६९ ॥गुरुश्‍लाघापरो गौरभानुखण्डावतंसभृत् ।
    गुरुप्रसन्नमूर्तिश्च गुरुशापविमोचक: ॥ ७० ॥गुरुकान्तिर्गुरुमयो गुरुशासनपालक: ।गुरुतन्त्रो गुरुप्रज्ञो गुरुभो गुरुदैवतम् ॥ ७१ ॥
    गुरुविक्रमसंचारो गुरुदृग् गुरुविक्रम: ।गुरुक्रमो गुरुप्रेष्ठो गुरुपाखण्डखण्डक: ॥ ७२ ॥गुरुगर्जितसम्पूर्णब्रह्माण्डो गुरुगर्जित: ।
    गुरुपुत्रप्रियसखो गुरुपुत्रभयापह: ॥ ७३ ॥गुरुपुत्रपरित्राता गुरुपुत्रवरप्रद: ।गुरुपुत्रार्तिशमनो गुरुपुत्राधिनाशन: ॥ ७४ ॥
    गुरुपुत्रप्राणदाता गुरुभक्तिपरायण: ।गुरुविज्ञानविभवो गौरभानुवरप्रद: ॥

    ७५ ॥गौरभानुस्तुतो गौरभानुत्रासापहारक: ।गौरभानुप्रियो गौरभानुर्गौरववर्धन: ॥ ७६ ॥गौरभानुपरित्राता गौरभानुसख: सदा ।गौरभानुप्रभुर्गौरभानुभीतिप्रणाशन: ॥

    ७७ ॥गौरीतेज:समुत्पन्नो गौरीह्रदयनन्दन: ।गौरीस्तनन्धयो गौरीमनोवाञ्छितसिद्धिकृत् ॥ ७८ ॥गौरो गौरगुणो गौरप्रकाशो गौरभैरव: ।
    गौर्रीशनन्दनो गौरीप्रियपुत्रो गदाधर: ॥ ७९ ॥गौरीवरप्रदो गौरीप्रणयो गौरसच्छवि: ।गौरीगणेश्वरो गौरीप्रवणो गौरभावन: ॥ ८० ॥
    गौरात्मा गौरकीर्तिश्च गौरभावो गरिष्ठदृक् ।गौतमो गौतमीनाथो गौतमीप्राणवल्लभ: ॥ ८१ ॥गौतमाभीष्टवरदो गौतमाभयदायक: ।
    गौतमप्रणयप्रह्वो गौतमाश्रमदु:खहा ॥

    ८२ ॥गौतमीतीरसंचारी गौतमीतीर्थ्नायक: ।गौतमापत्परिहरो गौतमाधिविनाशन: ॥

    ८३ ॥गोपतिर्गोधनो गोपो गोपालप्रियदर्ह्सन: ।गोपालो गोगणाधीशो गोकश्मलनिवर्तक: ॥ ८४ ॥गोसहस्त्रो गोपवरो गोपगोपीसुखावह: ।
    गोवर्धनो गोपगोपो गोपो गोकुलवर्धन: ॥ ८५ ॥गोचरो गोचराध्यक्षो गोचरप्रीतिवृद्धिकृत् ।गोमी गोकष्टसंत्राता गोसंतापनिवर्तक: ॥

    ८६ ॥गोष्ठो गोष्ठाश्रयो गोष्ठपतिर्गोधनवर्धन: ।गोष्ठप्रियो गोष्ठमयो गोष्ठामयनिवर्तक: ॥ ८७ ॥गोलोको गोलको गोभृद्‌ गोभर्ता गोसुखावह: ।
    गोधुग्‌ गोधुग्गणप्रेष्ठो गोदोग्धा गोमयप्रिय: ॥ ८८ ॥गोत्रं गोत्रपतिर्गोत्रप्रभुर्गोत्रभयापह: ।गोत्रवृद्धिकरो गोत्रप्रियो गोत्रार्तिनाशन: ॥

    ८९ ॥गोत्रोद्धारपरो गोत्रप्रवतो गोत्रदैवतम् ।गोत्रविख्यातनामा न गोत्री गोत्रप्रपालक: ॥ ९० ॥गोत्रसेतुर्गोत्रकेतुर्गोत्रहेतुर्गतक्लम: ।
    गोत्रत्राणकरो गोत्रपतिर्गोत्रेशपूजित: ॥ ९१ ॥गोत्रभिद् गोत्रभित्त्राता गोत्रभिद्‌वरदायक: ।गोत्रभित्पूजितपदो गोत्रभिच्छत्रुसूदन: ॥

    ९२ ॥गोत्रभित्प्रीतिदो नित्यं गोत्रभिद्‌गोत्रपालक: ।गोत्रभिद्ग्तचरितो गोत्रभिद्राज्यरक्षक: ॥ ९३ ॥गोत्रभिज्जयदायी च गोत्रभित्प्रणय: सदा ।
    गोत्रभिद्भयसम्भेत्ता गोत्रभिन्मानदायक: ॥ ९४ ॥गोत्रभिद्गोपनपरो गोत्रभित्सैन्यनायक: ।गोत्राधिपप्रियो गोत्रपुत्रीपुत्रो गिरिप्रिय: ॥

    ९५ ॥ग्रन्थज्ञो ग्रन्थकृद्‌ग्रन्थग्रन्थिभिद्‌ग्रन्थविघ्नहा ।ग्रन्थादिर्ग्रन्थसंचारो ग्रन्थश्रवणलोलुप: ॥ ९६ ॥ग्रन्थाधीनक्रियो ग्रन्थप्रियो ग्रन्थार्थतत्त्ववित् ।
    ग्रन्थसंशयसंछेद्दी ग्रन्थवक्ता ग्रहाग्रणी: ॥ ९७ ॥ग्रन्थगीतगुणो ग्रन्थगीतो ग्रन्थादिपूजित: ।न्रन्थारम्भस्तुतो ग्रन्थग्राही ग्रन्थार्थपारदृक् ॥

    ९८ ॥ग्रन्थदृग्‌ ग्रन्थविज्ञानो ग्रन्थसंदर्भशोधक: ।ग्रन्थकृत्पूजितो ग्रन्थकरो ग्रन्थपरायण: ॥ ९९ ॥ग्रन्थपारायणपरो ग्रन्थसंदेहभञ्जक: ।
    ग्रन्थकृद्वरदाता च ग्रन्थकृद्वन्दित: सदा ॥ १०० ॥ग्रन्थानुरक्तो ग्रन्थज्ञो ग्रन्थानुग्रहदायक: ।ग्रन्थान्तरात्मा ग्रन्थार्थपण्डितो ग्रन्थसौह्रद: ॥

    १०१ ॥ग्रन्थपारङ्गमो ग्रन्थगुणविद् ग्रन्थविग्रह: ।ग्रन्थसेतुर्ग्रन्थहेतुर्ग्रन्थकेतुर्ग्रहाग्रग: ॥ १०२ ॥ग्रन्थपूज्यो ग्रन्थगेयो ग्रन्थग्रथनलालस: ।
    ग्रन्थभूमिर्ग्रहश्रेष्ठो ग्रहकेतुर्ग्रहाश्रय: ॥ १०३ ॥ग्रन्थकारो ग्रन्थकारमान्यो ग्रन्थप्रसारक: ।ग्रन्थश्रमज्ञो ग्रन्थाङ्गो ग्रन्थभ्रमनिवारक: ॥

    १०४॥ग्रन्थप्रवणसर्वाङ्गो ग्रन्थप्रणयतत्पर: ।गीतं गीतगुणो गीतकीर्तिर्गीतविशारद: ॥ १०५ ॥गीतस्फीतयशा गीतप्रणयो गीतचञ्चुर: ।
    गीतप्रसन्नो गीतात्मा गीतलोलो गतस्पृह: ॥ १०६ ॥गीताश्रयो गीतमयो गीततत्त्वार्थकोविद: ।गीतसंशयसंछेत्ता गीतसंगीतशासन: ॥ १०७ ॥
    गीतार्थज्ञो गीततत्त्वो गीतातत्त्वं गताश्रय: ।गीतासारोऽथ गीताकृद्गीताकृद्विघ्ननाशन: ॥

    १०८ ॥गीताशक्तो गीतलीनो गीताविगतसंज्वर: ।गीतैकदृग् गीतभूतिर्गीतप्रीतो गतालस: ॥ १०९ ॥गीतवाद्यपटुर्गीतप्रभुर्गीतार्थतत्त्ववित् ।गीतागीतविवेकज्ञो गीताप्रवणचेतन: ॥

    ११० ॥गतभीर्गतविद्वेषो गतसंसारबन्धन: ।गतमायो गतत्रासो गतदु:खो गतज्वर: ॥ १११ ॥गतासुह्रद् गताज्ञानो गतदुष्टाशयो गत: ।
    गतार्तिर्गतसंकल्पो गतदुष्टविचेष्टित: ॥ ११२ ॥गताहंकारसंचारो गतदर्पो गताहित: ।गतविघ्नो गतभयो गतागतनिवारक: ॥

    ११३ ॥गतव्यथो गतापायो गतदोषो गते: पर: ।गतसर्वविकारोऽथ गतगञ्जितकुञ्जर: ॥ ११४ ॥गतकम्पितभूपृष्ठो गतरुग् गतकल्मष: ।
    गतदैन्यो गतस्तैन्यो गतमानो गतश्रम: ॥ ११५ ॥गतक्रोधो गतग्लानिर्गतम्लानो गतभ्रम: ।गताभावो गतभवो गततत्त्वार्थसंशय: ॥

    ११६ ॥गयासुरशिरश्छेत्ता गयासुरवरप्रद: ।गयावासो गयानाथो गयावासिनमस्कृत: ॥ ११७ ॥गयातीर्थफलाध्यक्षो गयायात्राफलप्रद: ।
    गयामयो गयाक्षेत्रं गयाक्षेत्रनिवासकृत् ॥ ११८ ॥गयावासिस्तुतो गायन्मधुव्रतलसत्कट: ।गायको गायकवरो गायकेष्टफलप्रद: ॥

    ११९ ॥गायकप्रणयी गाता गायकाभयदायक: ।गायकप्रवणस्वान्तो गायक: प्रथम: सदा ॥ १२० ॥गायकोद्‌गीतसम्प्रीतो गायकोत्कटविघ्नहा ।
    गानगेयो गायकेशो गायकान्तरसञ्चर: ॥ १२१ ॥गायकप्रियद: शश्‍वद् गायकाधीनविग्रह: ।गेयो गेयगुणो गेयचरितो गेयतत्त्ववित् ॥

    १२२ ॥गायकत्रासहा ग्रन्थो ग्रन्थतत्त्वविवेचक: ।गाढानुरागो गाढाङ्गो गाढगङ्गाजलोऽन्वहम् ॥ १२३ ॥गाढावगाढजलधिर्गाढप्रज्ञो गतामय: ।
    गाढप्रत्यर्थिसैन्योऽथ गाढानुग्रहतत्पर: ॥ १२४ ॥गाढश्‍लेषरसाभिज्ञो गाढनिर्वृतिसाधक: ।गङ्गाधरेष्टवरदो गङ्गाधरभयापह: ॥

    १२५ ॥गङ्गाधरगुरुर्गङगाधरध्यातपद: सदा ।गङ्गाधरस्तुतो गङ्गाधराराध्यो गतस्मय: ॥ १२६ ॥गङ्गाधरप्रियो गङ्गाधरो गङ्गाम्बुसुन्दर: ।
    गङ्गाजलरसास्वादचतुरो गाङ्गतीरय: ॥ १२७ ॥गङ्गाजलप्रणयवान् गङ्गातीरविहारकृत् ।गङ्गाप्रियो गाङ्गजलावगाहनपर: सदा ॥

    १२८ ॥गन्धमादनसंवासो गन्धमादनकेलिकृत् ।गन्धानुलिप्तसर्वाङ्गो गन्धलुब्धमधुव्रत: ॥ १३९ ॥गन्धो गन्धर्वराजोऽथ गन्धर्वप्रियकृत् सदा ।
    गन्धर्वविद्यातत्त्वज्ञो गन्धर्वप्रीतिवर्धन: ॥ १३० ॥गकारबीजनिलयो गकारो गर्विगर्वनुत् ।गन्धर्वगणसंसेव्यो गन्धर्ववरदायक: ॥

    १३१ ॥गन्धर्वो गन्धमातङ्गो गन्धर्वकुलदैवतम् ।गन्धर्वगर्वसंछेत्ता गन्धर्ववरदर्पहा ॥ १३२ ॥गन्धर्वप्रवणस्वान्तो गन्धर्वगणसंस्तुत: ।
    गन्धर्वार्चितपादाब्जो गन्धर्वभयहारक: ॥ १३३ ॥गन्धर्वाभयद: शश्‍वद्‌ गन्धर्वप्रतिपालक: ।गन्धर्वगीतचरितो गन्धर्वप्रणयोत्सुक: ॥

    १३४ ॥गन्धर्वगानश्रवणप्रणयी गर्वभञ्जन: ।गन्धर्वत्राणसंनद्धो गन्धर्वसमरक्षम: ॥ १३५ ॥गन्धर्वस्त्रीभिरारध्यो गानं गानपटु: सदा ।
    गच्छो गच्छपतिर्गच्छनायको गच्छगर्वहा ॥ १३६ ॥गच्छराजोऽथ गच्छेशो गच्छराजनमस्कृत: ।गच्छप्रियो गच्छगुरुर्गच्छत्राणकृतोद्यम: ॥

    १३७ ॥गच्छप्रभुर्गच्छचरो गच्छप्रियकृतोद्यम: ।गच्छगीतगुनो गच्छमर्यादापर्तिपालक: ॥ १३८ ॥गच्चधाता गच्छभर्ता गच्छवन्द्यो गुरोर्गुरु; ।
    गृत्सो गृसमदो गृत्समदाभीष्टवरप्रद: ॥ १३९ ॥गीर्वाणगीतचरितो गीर्वाणगणसेवित: ।गीर्वाणवरदाता च गीर्वाणभयनाशकृत् ॥

    १४० ॥गीर्वाणगुणसंवीतो गीर्वाणारातिसूदन: ।गीर्वाणधाम गीर्वाणगोप्ता गीर्वाणगर्वह्रत् ॥ १४१ ॥गीर्वाणार्तिहरो नित्यं गीर्वाणवरदायक: ।
    गीर्वाणशरणं गीतनामा गीर्वाणसुन्दर: ॥ १४२ ॥गीर्वाणप्राणदो गन्ता गीर्वाणानीकरक्षक: ।गुहेहापूरको गन्धमत्तो गीर्वाणपुष्टिद: ॥

    १४३ ॥गीर्वानप्रयुतत्राता गीतगोत्रो गताहित: ।गीर्वाणसेवितपदो गीर्वाणप्रथितो गलत् ॥ १४४॥गीर्वाणगोत्रप्रव्रो गीर्वाणफलदायक: ।
    गीर्वाणप्रियकर्ता च गीर्वाणागमसारवित् ॥ १४५ ॥गीर्वाणागमसम्पत्तिर्गीवाणव्यसनापह: ।गीर्वाणप्रणयो गीतग्रहणोत्सुकमानस: ॥ १४६ ॥
    गीर्वाणभ्रमसम्भेत्ता गीर्वाणगुरुपूजित: ।ग्रहो ग्रहपतिर्ग्राहो ग्रहपीडाप्रणाशन: ॥ १४७ ॥ग्रहस्तुतो ग्रहाध्यक्षो ग्रहेशो ग्रहदैवतम् ।
    ग्रहकृद्‌ ग्रहभर्ता च ग्रहेशानो ग्रहेश्वर: ॥ १४८ ॥ग्रहाराध्यो ग्रहत्राता ग्रहगोप्ता ग्रहोत्कट: ।ग्रहगीतगुणो ग्रन्थप्रणेता ग्रहवन्दित: ॥

    १४९ ॥गवी गवीश्‍वरो गर्वी गर्विष्ठो गर्विगर्वहा ।गवांप्रियो गवांनाथो गवीशानो गवांपति: ॥ १५० ॥गव्यप्रियो गवांगोप्ता गव्सम्पत्तिसाधक: ।
    गविरक्षणसंनद्धो गवांभयहर: क्षणात् ॥ १५१ ॥गविगर्वहरो गोदो गोप्रदो गोजयप्रद: ।गजायुतबलो गण्डगुञ्जन्मत्तमधुव्रत: ॥ १५२ ॥
    गण्डस्थललसद्दनमिलन्मत्तालिमण्डित: ।गुडो गुडप्रियो गण्डगलद्दानो गुडाशन: ॥

    १५३ ॥गुडाकेशो गुडाकेशसहायो गुडलड्‍डुभुक् ।गुडभुग्गुडभुग्गण्यो गुडाकेशवरप्रद: ॥ १५४ ॥गुडाकेशार्चितपदो गुडकेशसख: सदा ।गदाधरार्चितपदो गदाधरवरप्रद: ॥

    १५५ ॥गदायुधो गदपाणिर्गदायुद्धविशारद: ।गदहा गददर्पघ्नो गदगर्वप्रणाशन: ॥ १५६ ॥गदग्रस्तपरित्राता गदाडम्बरखण्डक: ।
    गुहो गुहाग्रजो गुप्तो गुहाशायी गुहाशय: ॥ १५७ ॥गुहप्रीतिकरो गूढो गूढगुल्फो गुणैकदृक् ।गीर्गीष्पतिर्गिरीशानो गिर्देविगीतसद्‌गुण: ॥

    १५८ ॥गीर्देवो गीष्प्रियो गीर्भूर्गीरात्मा गीष्प्रियङ्कर: ।गीर्भूमिर्गीरसज्ञोऽथ गी:प्रसन्नो गिरीश्वर: ॥ १५९ ॥गिरीशजो गिरौशायी गिरिराजसुखावह: ।
    गिरिराजार्चितपदो गिरिराजनमस्कृत: ॥ १६० ॥गिरिराजगुहाविष्टो गिरिराजाभयप्रद: ।गिरिराजेष्टवरदो गिरिराजप्रपालक: ॥

    १६१ ॥गिरिराजसुतासूनुर्गिरिराजजयप्रद: ।गिरिव्रजवनस्थायी गिरिव्रजचर: सदा ॥ १६२ ॥गर्गो गर्गप्रियो गर्गदेवो गर्गनमस्कृत: ।
    गर्गभीतिहरो गर्गवरदो गर्गसंस्तुत: ॥ १६३ ॥गर्गगीतप्रसन्नात्मा गर्गानन्दकर: सदा ।गर्गप्रियो गर्गमानप्रदो गर्गारिभञ्जक: ॥ १६४ ॥
    गर्गवर्गपरित्राता गर्गसिद्धिप्रदायक: ।गर्गग्लानिहरो गर्गभ्रमह्रद्‌ गर्गसंगत: ॥ १६५ ॥गर्गाचार्यो गर्गमुनिर्गर्गसम्मानभाजन: ।
    गम्भीरो गणितप्रज्ञो गणितागमसारवित् ॥ १६६ ॥गणको गणकश्‍लाघ्यो गणकप्रणयोत्सुक: ।गणकप्रवणस्वान्तो गणितो गणितागम: ॥

    १६७ ॥गद्यं गद्यमयो गद्यपद्यविद्याविशारद: ।गललग्नमहानागो गलदर्चिर्गलन्मद: ॥ १६८ ॥गलत्कुष्ठिव्यथाहन्ता गलत्कुष्ठिसुखप्रद: ।
    गम्भीरनाभिर्गम्भीरस्वरो गम्भीरलोचन: ॥ १६९ ॥गम्भीरगुणसम्पन्नो गम्भीरगतिशोभन: ।गर्भप्रदो गर्भरूपो गर्भापद्‌विनिवारक: ॥

    १७० ॥गर्भागमनसंनाशो गर्भदो गर्भशोकनुत् ।गर्भत्राता गर्भगोप्ता गर्भपुष्टिकर: सदा ॥ १७१ ॥गर्भाश्रयो गर्भमयो गर्भामयनिवारक: ।
    गर्भाधारो गर्भधरो गर्भसंतोषसाधक: ॥ १७२ ॥गर्भगौरवसंधानसाधनं गर्भवर्गह्रत् ।गरीयान् गर्वनुद् गर्वमर्दी गरदमर्दक: ॥ १७३ ॥
    गरसंतापशमनो गुरुराज्यसुखप्रद: ।॥

    फलश्रुति ॥

    नाम्नं सहस्रमुदितं महद् गणपतेरिदम् ॥ १७४॥गकारादि जगद्वन्द्यं गोपनीयं प्रयत्‍नत: ।य इदं प्रयत: प्रातस्त्रिसंध्यं वा पठेन्नर: ॥ १७५ ॥
    वाञ्छितं समवाप्नोति नात्र कार्या विचारणा ।पुत्रार्थी लभते पुत्रान्‌ धनार्थी लभते धनम् ॥ १७६ ॥विद्यार्थी लभते विद्यां सत्यं सत्यं न संशय: ।
    भूर्जत्वचि समालिख्य कुंकुमेन समाहित: ॥

    १७७ ॥चतुर्थ्या भौमवारे च चन्द्रसूर्योपरागके ।पूजयित्वा गणाधीशं यथोक्तविधिना पुरा ॥

    १७८ ॥पूजयेद्‌ यो यथाशक्त्या जुहुयाच्च शमीदलै: ।गुरुं सम्पूज्य वस्त्राद्यै: कृत्वा चापि प्रदक्षिणाम् ॥ १७९ ॥धारयेद्‌ य: प्रयत्‍नेन स साक्षाद्‌गणनायक: ।सुराश्चासुरवर्याश्च पिशाचा: किन्नरोरगा: ॥ १८० ॥प्रणमन्ति सदा तं वै दृष्ट्वा विस्मितमानसा: ।राजा सपदि वश्य: स्यात् कामिन्यस्तद्‌वशे स्थिरा: ॥

    १८१ ॥तस्य वंशे स्थिरा लक्ष्मी: कदापि न विमुञ्चति ।निष्कामो य: पठेदेतद् गणेश्वरपरायण: ॥ १८२ ॥स प्रतिष्ठां परां प्राप्य निजलोकमवाप्नुयात् ।इदं ते कीर्तितं नाम्नां सहस्त्रं देवि पावनम् ॥ १८३ ॥न देयं कृपणायाथ शठाय गुरुविद्विषे ।दत्त्वा च भ्रंशमाप्नोति देवताया: प्रकोपत: ॥

    १८४ ॥इति श्रुत्वा महादेवी तदा विस्मितमानसा ।पूजयामास विधिवद्ग गणेश्वरपदद्वयम् ॥ १८५ ॥॥ इति श्रीरुद्रयामले महागुप्तसारे शिवपार्वतिसंवादे गकारादि श्रीगणपतिसहस्रनामस्तोत्रं सम्पूर्णम् ॥

Banner Image 1
Banner Image 2
author-profile

The Durja Digital KSP Verified

Try to enlighten the core knowledge with everyone. The vision is right information in right time time to all categories of people.

Recent Posts What's New and Happening Now

recent-post
Education

Exploring the Microscopic Frontier: Cutting-Edge Insights into Microbial Research

recent-post
Impulse

Dussehra 2024: A Confluence of Culture and Education

recent-post
Astro

वैदिक ज्योतिष की परिभाषा

recent-post
Astro

The Healing Power of Vishnu Sahasranama

Get Our Newsletter! Updates, offers and more straight to your inbox!